Declension table of ?sphālitavat

Deva

MasculineSingularDualPlural
Nominativesphālitavān sphālitavantau sphālitavantaḥ
Vocativesphālitavan sphālitavantau sphālitavantaḥ
Accusativesphālitavantam sphālitavantau sphālitavataḥ
Instrumentalsphālitavatā sphālitavadbhyām sphālitavadbhiḥ
Dativesphālitavate sphālitavadbhyām sphālitavadbhyaḥ
Ablativesphālitavataḥ sphālitavadbhyām sphālitavadbhyaḥ
Genitivesphālitavataḥ sphālitavatoḥ sphālitavatām
Locativesphālitavati sphālitavatoḥ sphālitavatsu

Compound sphālitavat -

Adverb -sphālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria