Declension table of ?sphālayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphālayiṣyamāṇam sphālayiṣyamāṇe sphālayiṣyamāṇāni
Vocativesphālayiṣyamāṇa sphālayiṣyamāṇe sphālayiṣyamāṇāni
Accusativesphālayiṣyamāṇam sphālayiṣyamāṇe sphālayiṣyamāṇāni
Instrumentalsphālayiṣyamāṇena sphālayiṣyamāṇābhyām sphālayiṣyamāṇaiḥ
Dativesphālayiṣyamāṇāya sphālayiṣyamāṇābhyām sphālayiṣyamāṇebhyaḥ
Ablativesphālayiṣyamāṇāt sphālayiṣyamāṇābhyām sphālayiṣyamāṇebhyaḥ
Genitivesphālayiṣyamāṇasya sphālayiṣyamāṇayoḥ sphālayiṣyamāṇānām
Locativesphālayiṣyamāṇe sphālayiṣyamāṇayoḥ sphālayiṣyamāṇeṣu

Compound sphālayiṣyamāṇa -

Adverb -sphālayiṣyamāṇam -sphālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria