Conjugation tables of ?spṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstspṛṇāmi spṛṇīvaḥ spṛṇīmaḥ
Secondspṛṇāsi spṛṇīthaḥ spṛṇītha
Thirdspṛṇāti spṛṇītaḥ spṛṇanti


MiddleSingularDualPlural
Firstspṛṇe spṛṇīvahe spṛṇīmahe
Secondspṛṇīṣe spṛṇāthe spṛṇīdhve
Thirdspṛṇīte spṛṇāte spṛṇate


PassiveSingularDualPlural
Firstspūrye spūryāvahe spūryāmahe
Secondspūryase spūryethe spūryadhve
Thirdspūryate spūryete spūryante


Imperfect

ActiveSingularDualPlural
Firstaspṛṇām aspṛṇīva aspṛṇīma
Secondaspṛṇāḥ aspṛṇītam aspṛṇīta
Thirdaspṛṇāt aspṛṇītām aspṛṇan


MiddleSingularDualPlural
Firstaspṛṇi aspṛṇīvahi aspṛṇīmahi
Secondaspṛṇīthāḥ aspṛṇāthām aspṛṇīdhvam
Thirdaspṛṇīta aspṛṇātām aspṛṇata


PassiveSingularDualPlural
Firstaspūrye aspūryāvahi aspūryāmahi
Secondaspūryathāḥ aspūryethām aspūryadhvam
Thirdaspūryata aspūryetām aspūryanta


Optative

ActiveSingularDualPlural
Firstspṛṇīyām spṛṇīyāva spṛṇīyāma
Secondspṛṇīyāḥ spṛṇīyātam spṛṇīyāta
Thirdspṛṇīyāt spṛṇīyātām spṛṇīyuḥ


MiddleSingularDualPlural
Firstspṛṇīya spṛṇīvahi spṛṇīmahi
Secondspṛṇīthāḥ spṛṇīyāthām spṛṇīdhvam
Thirdspṛṇīta spṛṇīyātām spṛṇīran


PassiveSingularDualPlural
Firstspūryeya spūryevahi spūryemahi
Secondspūryethāḥ spūryeyāthām spūryedhvam
Thirdspūryeta spūryeyātām spūryeran


Imperative

ActiveSingularDualPlural
Firstspṛṇāni spṛṇāva spṛṇāma
Secondspṛṇīhi spṛṇītam spṛṇīta
Thirdspṛṇātu spṛṇītām spṛṇantu


MiddleSingularDualPlural
Firstspṛṇai spṛṇāvahai spṛṇāmahai
Secondspṛṇīṣva spṛṇāthām spṛṇīdhvam
Thirdspṛṇītām spṛṇātām spṛṇatām


PassiveSingularDualPlural
Firstspūryai spūryāvahai spūryāmahai
Secondspūryasva spūryethām spūryadhvam
Thirdspūryatām spūryetām spūryantām


Future

ActiveSingularDualPlural
Firstsparīṣyāmi spariṣyāmi sparīṣyāvaḥ spariṣyāvaḥ sparīṣyāmaḥ spariṣyāmaḥ
Secondsparīṣyasi spariṣyasi sparīṣyathaḥ spariṣyathaḥ sparīṣyatha spariṣyatha
Thirdsparīṣyati spariṣyati sparīṣyataḥ spariṣyataḥ sparīṣyanti spariṣyanti


MiddleSingularDualPlural
Firstsparīṣye spariṣye sparīṣyāvahe spariṣyāvahe sparīṣyāmahe spariṣyāmahe
Secondsparīṣyase spariṣyase sparīṣyethe spariṣyethe sparīṣyadhve spariṣyadhve
Thirdsparīṣyate spariṣyate sparīṣyete spariṣyete sparīṣyante spariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsparītāsmi sparitāsmi sparītāsvaḥ sparitāsvaḥ sparītāsmaḥ sparitāsmaḥ
Secondsparītāsi sparitāsi sparītāsthaḥ sparitāsthaḥ sparītāstha sparitāstha
Thirdsparītā sparitā sparītārau sparitārau sparītāraḥ sparitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaspāra paspara paspariva pasparima
Secondpasparitha pasparathuḥ paspara
Thirdpaspāra pasparatuḥ pasparuḥ


MiddleSingularDualPlural
Firstpaspare pasparivahe pasparimahe
Secondpaspariṣe pasparāthe pasparidhve
Thirdpaspare pasparāte pasparire


Benedictive

ActiveSingularDualPlural
Firstspūryāsam spūryāsva spūryāsma
Secondspūryāḥ spūryāstam spūryāsta
Thirdspūryāt spūryāstām spūryāsuḥ

Participles

Past Passive Participle
spūrta m. n. spūrtā f.

Past Active Participle
spūrtavat m. n. spūrtavatī f.

Present Active Participle
spṛṇat m. n. spṛṇatī f.

Present Middle Participle
spṛṇāna m. n. spṛṇānā f.

Present Passive Participle
spūryamāṇa m. n. spūryamāṇā f.

Future Active Participle
spariṣyat m. n. spariṣyantī f.

Future Active Participle
sparīṣyat m. n. sparīṣyantī f.

Future Middle Participle
sparīṣyamāṇa m. n. sparīṣyamāṇā f.

Future Middle Participle
spariṣyamāṇa m. n. spariṣyamāṇā f.

Future Passive Participle
sparitavya m. n. sparitavyā f.

Future Passive Participle
sparītavya m. n. sparītavyā f.

Future Passive Participle
spārya m. n. spāryā f.

Future Passive Participle
sparaṇīya m. n. sparaṇīyā f.

Perfect Active Participle
pasparvas m. n. pasparuṣī f.

Perfect Middle Participle
pasparāṇa m. n. pasparāṇā f.

Indeclinable forms

Infinitive
sparītum

Infinitive
sparitum

Absolutive
spūrtvā

Absolutive
-spūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria