Declension table of ?spariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativespariṣyamāṇaḥ spariṣyamāṇau spariṣyamāṇāḥ
Vocativespariṣyamāṇa spariṣyamāṇau spariṣyamāṇāḥ
Accusativespariṣyamāṇam spariṣyamāṇau spariṣyamāṇān
Instrumentalspariṣyamāṇena spariṣyamāṇābhyām spariṣyamāṇaiḥ spariṣyamāṇebhiḥ
Dativespariṣyamāṇāya spariṣyamāṇābhyām spariṣyamāṇebhyaḥ
Ablativespariṣyamāṇāt spariṣyamāṇābhyām spariṣyamāṇebhyaḥ
Genitivespariṣyamāṇasya spariṣyamāṇayoḥ spariṣyamāṇānām
Locativespariṣyamāṇe spariṣyamāṇayoḥ spariṣyamāṇeṣu

Compound spariṣyamāṇa -

Adverb -spariṣyamāṇam -spariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria