Declension table of ?spūryamāṇa

Deva

MasculineSingularDualPlural
Nominativespūryamāṇaḥ spūryamāṇau spūryamāṇāḥ
Vocativespūryamāṇa spūryamāṇau spūryamāṇāḥ
Accusativespūryamāṇam spūryamāṇau spūryamāṇān
Instrumentalspūryamāṇena spūryamāṇābhyām spūryamāṇaiḥ spūryamāṇebhiḥ
Dativespūryamāṇāya spūryamāṇābhyām spūryamāṇebhyaḥ
Ablativespūryamāṇāt spūryamāṇābhyām spūryamāṇebhyaḥ
Genitivespūryamāṇasya spūryamāṇayoḥ spūryamāṇānām
Locativespūryamāṇe spūryamāṇayoḥ spūryamāṇeṣu

Compound spūryamāṇa -

Adverb -spūryamāṇam -spūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria