Declension table of ?sparīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesparīṣyamāṇam sparīṣyamāṇe sparīṣyamāṇāni
Vocativesparīṣyamāṇa sparīṣyamāṇe sparīṣyamāṇāni
Accusativesparīṣyamāṇam sparīṣyamāṇe sparīṣyamāṇāni
Instrumentalsparīṣyamāṇena sparīṣyamāṇābhyām sparīṣyamāṇaiḥ
Dativesparīṣyamāṇāya sparīṣyamāṇābhyām sparīṣyamāṇebhyaḥ
Ablativesparīṣyamāṇāt sparīṣyamāṇābhyām sparīṣyamāṇebhyaḥ
Genitivesparīṣyamāṇasya sparīṣyamāṇayoḥ sparīṣyamāṇānām
Locativesparīṣyamāṇe sparīṣyamāṇayoḥ sparīṣyamāṇeṣu

Compound sparīṣyamāṇa -

Adverb -sparīṣyamāṇam -sparīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria