Declension table of ?spūryamāṇa

Deva

NeuterSingularDualPlural
Nominativespūryamāṇam spūryamāṇe spūryamāṇāni
Vocativespūryamāṇa spūryamāṇe spūryamāṇāni
Accusativespūryamāṇam spūryamāṇe spūryamāṇāni
Instrumentalspūryamāṇena spūryamāṇābhyām spūryamāṇaiḥ
Dativespūryamāṇāya spūryamāṇābhyām spūryamāṇebhyaḥ
Ablativespūryamāṇāt spūryamāṇābhyām spūryamāṇebhyaḥ
Genitivespūryamāṇasya spūryamāṇayoḥ spūryamāṇānām
Locativespūryamāṇe spūryamāṇayoḥ spūryamāṇeṣu

Compound spūryamāṇa -

Adverb -spūryamāṇam -spūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria