Declension table of ?sparītavya

Deva

NeuterSingularDualPlural
Nominativesparītavyam sparītavye sparītavyāni
Vocativesparītavya sparītavye sparītavyāni
Accusativesparītavyam sparītavye sparītavyāni
Instrumentalsparītavyena sparītavyābhyām sparītavyaiḥ
Dativesparītavyāya sparītavyābhyām sparītavyebhyaḥ
Ablativesparītavyāt sparītavyābhyām sparītavyebhyaḥ
Genitivesparītavyasya sparītavyayoḥ sparītavyānām
Locativesparītavye sparītavyayoḥ sparītavyeṣu

Compound sparītavya -

Adverb -sparītavyam -sparītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria