Declension table of ?sparīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesparīṣyamāṇā sparīṣyamāṇe sparīṣyamāṇāḥ
Vocativesparīṣyamāṇe sparīṣyamāṇe sparīṣyamāṇāḥ
Accusativesparīṣyamāṇām sparīṣyamāṇe sparīṣyamāṇāḥ
Instrumentalsparīṣyamāṇayā sparīṣyamāṇābhyām sparīṣyamāṇābhiḥ
Dativesparīṣyamāṇāyai sparīṣyamāṇābhyām sparīṣyamāṇābhyaḥ
Ablativesparīṣyamāṇāyāḥ sparīṣyamāṇābhyām sparīṣyamāṇābhyaḥ
Genitivesparīṣyamāṇāyāḥ sparīṣyamāṇayoḥ sparīṣyamāṇānām
Locativesparīṣyamāṇāyām sparīṣyamāṇayoḥ sparīṣyamāṇāsu

Adverb -sparīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria