Declension table of ?spṛṇāna

Deva

NeuterSingularDualPlural
Nominativespṛṇānam spṛṇāne spṛṇānāni
Vocativespṛṇāna spṛṇāne spṛṇānāni
Accusativespṛṇānam spṛṇāne spṛṇānāni
Instrumentalspṛṇānena spṛṇānābhyām spṛṇānaiḥ
Dativespṛṇānāya spṛṇānābhyām spṛṇānebhyaḥ
Ablativespṛṇānāt spṛṇānābhyām spṛṇānebhyaḥ
Genitivespṛṇānasya spṛṇānayoḥ spṛṇānānām
Locativespṛṇāne spṛṇānayoḥ spṛṇāneṣu

Compound spṛṇāna -

Adverb -spṛṇānam -spṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria