तिङन्तावली ?स्पॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्पृणाति स्पृणीतः स्पृणन्ति
मध्यमस्पृणासि स्पृणीथः स्पृणीथ
उत्तमस्पृणामि स्पृणीवः स्पृणीमः


आत्मनेपदेएकद्विबहु
प्रथमस्पृणीते स्पृणाते स्पृणते
मध्यमस्पृणीषे स्पृणाथे स्पृणीध्वे
उत्तमस्पृणे स्पृणीवहे स्पृणीमहे


कर्मणिएकद्विबहु
प्रथमस्पूर्यते स्पूर्येते स्पूर्यन्ते
मध्यमस्पूर्यसे स्पूर्येथे स्पूर्यध्वे
उत्तमस्पूर्ये स्पूर्यावहे स्पूर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्पृणात् अस्पृणीताम् अस्पृणन्
मध्यमअस्पृणाः अस्पृणीतम् अस्पृणीत
उत्तमअस्पृणाम् अस्पृणीव अस्पृणीम


आत्मनेपदेएकद्विबहु
प्रथमअस्पृणीत अस्पृणाताम् अस्पृणत
मध्यमअस्पृणीथाः अस्पृणाथाम् अस्पृणीध्वम्
उत्तमअस्पृणि अस्पृणीवहि अस्पृणीमहि


कर्मणिएकद्विबहु
प्रथमअस्पूर्यत अस्पूर्येताम् अस्पूर्यन्त
मध्यमअस्पूर्यथाः अस्पूर्येथाम् अस्पूर्यध्वम्
उत्तमअस्पूर्ये अस्पूर्यावहि अस्पूर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पृणीयात् स्पृणीयाताम् स्पृणीयुः
मध्यमस्पृणीयाः स्पृणीयातम् स्पृणीयात
उत्तमस्पृणीयाम् स्पृणीयाव स्पृणीयाम


आत्मनेपदेएकद्विबहु
प्रथमस्पृणीत स्पृणीयाताम् स्पृणीरन्
मध्यमस्पृणीथाः स्पृणीयाथाम् स्पृणीध्वम्
उत्तमस्पृणीय स्पृणीवहि स्पृणीमहि


कर्मणिएकद्विबहु
प्रथमस्पूर्येत स्पूर्येयाताम् स्पूर्येरन्
मध्यमस्पूर्येथाः स्पूर्येयाथाम् स्पूर्येध्वम्
उत्तमस्पूर्येय स्पूर्येवहि स्पूर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्पृणातु स्पृणीताम् स्पृणन्तु
मध्यमस्पृणीहि स्पृणीतम् स्पृणीत
उत्तमस्पृणानि स्पृणाव स्पृणाम


आत्मनेपदेएकद्विबहु
प्रथमस्पृणीताम् स्पृणाताम् स्पृणताम्
मध्यमस्पृणीष्व स्पृणाथाम् स्पृणीध्वम्
उत्तमस्पृणै स्पृणावहै स्पृणामहै


कर्मणिएकद्विबहु
प्रथमस्पूर्यताम् स्पूर्येताम् स्पूर्यन्ताम्
मध्यमस्पूर्यस्व स्पूर्येथाम् स्पूर्यध्वम्
उत्तमस्पूर्यै स्पूर्यावहै स्पूर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्परीष्यति स्परिष्यति स्परीष्यतः स्परिष्यतः स्परीष्यन्ति स्परिष्यन्ति
मध्यमस्परीष्यसि स्परिष्यसि स्परीष्यथः स्परिष्यथः स्परीष्यथ स्परिष्यथ
उत्तमस्परीष्यामि स्परिष्यामि स्परीष्यावः स्परिष्यावः स्परीष्यामः स्परिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्परीष्यते स्परिष्यते स्परीष्येते स्परिष्येते स्परीष्यन्ते स्परिष्यन्ते
मध्यमस्परीष्यसे स्परिष्यसे स्परीष्येथे स्परिष्येथे स्परीष्यध्वे स्परिष्यध्वे
उत्तमस्परीष्ये स्परिष्ये स्परीष्यावहे स्परिष्यावहे स्परीष्यामहे स्परिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्परीता स्परिता स्परीतारौ स्परितारौ स्परीतारः स्परितारः
मध्यमस्परीतासि स्परितासि स्परीतास्थः स्परितास्थः स्परीतास्थ स्परितास्थ
उत्तमस्परीतास्मि स्परितास्मि स्परीतास्वः स्परितास्वः स्परीतास्मः स्परितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपस्पार पस्परतुः पस्परुः
मध्यमपस्परिथ पस्परथुः पस्पर
उत्तमपस्पार पस्पर पस्परिव पस्परिम


आत्मनेपदेएकद्विबहु
प्रथमपस्परे पस्पराते पस्परिरे
मध्यमपस्परिषे पस्पराथे पस्परिध्वे
उत्तमपस्परे पस्परिवहे पस्परिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पूर्यात् स्पूर्यास्ताम् स्पूर्यासुः
मध्यमस्पूर्याः स्पूर्यास्तम् स्पूर्यास्त
उत्तमस्पूर्यासम् स्पूर्यास्व स्पूर्यास्म

कृदन्त

क्त
स्पूर्त m. n. स्पूर्ता f.

क्तवतु
स्पूर्तवत् m. n. स्पूर्तवती f.

शतृ
स्पृणत् m. n. स्पृणती f.

शानच्
स्पृणान m. n. स्पृणाना f.

शानच् कर्मणि
स्पूर्यमाण m. n. स्पूर्यमाणा f.

लुडादेश पर
स्परिष्यत् m. n. स्परिष्यन्ती f.

लुडादेश पर
स्परीष्यत् m. n. स्परीष्यन्ती f.

लुडादेश आत्म
स्परीष्यमाण m. n. स्परीष्यमाणा f.

लुडादेश आत्म
स्परिष्यमाण m. n. स्परिष्यमाणा f.

तव्य
स्परितव्य m. n. स्परितव्या f.

तव्य
स्परीतव्य m. n. स्परीतव्या f.

यत्
स्पार्य m. n. स्पार्या f.

अनीयर्
स्परणीय m. n. स्परणीया f.

लिडादेश पर
पस्पर्वस् m. n. पस्परुषी f.

लिडादेश आत्म
पस्पराण m. n. पस्पराणा f.

अव्यय

तुमुन्
स्परीतुम्

तुमुन्
स्परितुम्

क्त्वा
स्पूर्त्वा

ल्यप्
॰स्पूर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria