Declension table of ?spariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativespariṣyamāṇā spariṣyamāṇe spariṣyamāṇāḥ
Vocativespariṣyamāṇe spariṣyamāṇe spariṣyamāṇāḥ
Accusativespariṣyamāṇām spariṣyamāṇe spariṣyamāṇāḥ
Instrumentalspariṣyamāṇayā spariṣyamāṇābhyām spariṣyamāṇābhiḥ
Dativespariṣyamāṇāyai spariṣyamāṇābhyām spariṣyamāṇābhyaḥ
Ablativespariṣyamāṇāyāḥ spariṣyamāṇābhyām spariṣyamāṇābhyaḥ
Genitivespariṣyamāṇāyāḥ spariṣyamāṇayoḥ spariṣyamāṇānām
Locativespariṣyamāṇāyām spariṣyamāṇayoḥ spariṣyamāṇāsu

Adverb -spariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria