Declension table of ?spūrtavat

Deva

NeuterSingularDualPlural
Nominativespūrtavat spūrtavantī spūrtavatī spūrtavanti
Vocativespūrtavat spūrtavantī spūrtavatī spūrtavanti
Accusativespūrtavat spūrtavantī spūrtavatī spūrtavanti
Instrumentalspūrtavatā spūrtavadbhyām spūrtavadbhiḥ
Dativespūrtavate spūrtavadbhyām spūrtavadbhyaḥ
Ablativespūrtavataḥ spūrtavadbhyām spūrtavadbhyaḥ
Genitivespūrtavataḥ spūrtavatoḥ spūrtavatām
Locativespūrtavati spūrtavatoḥ spūrtavatsu

Adverb -spūrtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria