Declension table of ?spūryamāṇā

Deva

FeminineSingularDualPlural
Nominativespūryamāṇā spūryamāṇe spūryamāṇāḥ
Vocativespūryamāṇe spūryamāṇe spūryamāṇāḥ
Accusativespūryamāṇām spūryamāṇe spūryamāṇāḥ
Instrumentalspūryamāṇayā spūryamāṇābhyām spūryamāṇābhiḥ
Dativespūryamāṇāyai spūryamāṇābhyām spūryamāṇābhyaḥ
Ablativespūryamāṇāyāḥ spūryamāṇābhyām spūryamāṇābhyaḥ
Genitivespūryamāṇāyāḥ spūryamāṇayoḥ spūryamāṇānām
Locativespūryamāṇāyām spūryamāṇayoḥ spūryamāṇāsu

Adverb -spūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria