Declension table of ?sparīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesparīṣyamāṇaḥ sparīṣyamāṇau sparīṣyamāṇāḥ
Vocativesparīṣyamāṇa sparīṣyamāṇau sparīṣyamāṇāḥ
Accusativesparīṣyamāṇam sparīṣyamāṇau sparīṣyamāṇān
Instrumentalsparīṣyamāṇena sparīṣyamāṇābhyām sparīṣyamāṇaiḥ sparīṣyamāṇebhiḥ
Dativesparīṣyamāṇāya sparīṣyamāṇābhyām sparīṣyamāṇebhyaḥ
Ablativesparīṣyamāṇāt sparīṣyamāṇābhyām sparīṣyamāṇebhyaḥ
Genitivesparīṣyamāṇasya sparīṣyamāṇayoḥ sparīṣyamāṇānām
Locativesparīṣyamāṇe sparīṣyamāṇayoḥ sparīṣyamāṇeṣu

Compound sparīṣyamāṇa -

Adverb -sparīṣyamāṇam -sparīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria