Declension table of ?sparīṣyat

Deva

NeuterSingularDualPlural
Nominativesparīṣyat sparīṣyantī sparīṣyatī sparīṣyanti
Vocativesparīṣyat sparīṣyantī sparīṣyatī sparīṣyanti
Accusativesparīṣyat sparīṣyantī sparīṣyatī sparīṣyanti
Instrumentalsparīṣyatā sparīṣyadbhyām sparīṣyadbhiḥ
Dativesparīṣyate sparīṣyadbhyām sparīṣyadbhyaḥ
Ablativesparīṣyataḥ sparīṣyadbhyām sparīṣyadbhyaḥ
Genitivesparīṣyataḥ sparīṣyatoḥ sparīṣyatām
Locativesparīṣyati sparīṣyatoḥ sparīṣyatsu

Adverb -sparīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria