Declension table of ?spūrtavat

Deva

MasculineSingularDualPlural
Nominativespūrtavān spūrtavantau spūrtavantaḥ
Vocativespūrtavan spūrtavantau spūrtavantaḥ
Accusativespūrtavantam spūrtavantau spūrtavataḥ
Instrumentalspūrtavatā spūrtavadbhyām spūrtavadbhiḥ
Dativespūrtavate spūrtavadbhyām spūrtavadbhyaḥ
Ablativespūrtavataḥ spūrtavadbhyām spūrtavadbhyaḥ
Genitivespūrtavataḥ spūrtavatoḥ spūrtavatām
Locativespūrtavati spūrtavatoḥ spūrtavatsu

Compound spūrtavat -

Adverb -spūrtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria