Conjugation tables of ?spṛdh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstspardhāmi spardhāvaḥ spardhāmaḥ
Secondspardhasi spardhathaḥ spardhatha
Thirdspardhati spardhataḥ spardhanti


MiddleSingularDualPlural
Firstspardhe spardhāvahe spardhāmahe
Secondspardhase spardhethe spardhadhve
Thirdspardhate spardhete spardhante


PassiveSingularDualPlural
Firstspṛdhye spṛdhyāvahe spṛdhyāmahe
Secondspṛdhyase spṛdhyethe spṛdhyadhve
Thirdspṛdhyate spṛdhyete spṛdhyante


Imperfect

ActiveSingularDualPlural
Firstaspardham aspardhāva aspardhāma
Secondaspardhaḥ aspardhatam aspardhata
Thirdaspardhat aspardhatām aspardhan


MiddleSingularDualPlural
Firstaspardhe aspardhāvahi aspardhāmahi
Secondaspardhathāḥ aspardhethām aspardhadhvam
Thirdaspardhata aspardhetām aspardhanta


PassiveSingularDualPlural
Firstaspṛdhye aspṛdhyāvahi aspṛdhyāmahi
Secondaspṛdhyathāḥ aspṛdhyethām aspṛdhyadhvam
Thirdaspṛdhyata aspṛdhyetām aspṛdhyanta


Optative

ActiveSingularDualPlural
Firstspardheyam spardheva spardhema
Secondspardheḥ spardhetam spardheta
Thirdspardhet spardhetām spardheyuḥ


MiddleSingularDualPlural
Firstspardheya spardhevahi spardhemahi
Secondspardhethāḥ spardheyāthām spardhedhvam
Thirdspardheta spardheyātām spardheran


PassiveSingularDualPlural
Firstspṛdhyeya spṛdhyevahi spṛdhyemahi
Secondspṛdhyethāḥ spṛdhyeyāthām spṛdhyedhvam
Thirdspṛdhyeta spṛdhyeyātām spṛdhyeran


Imperative

ActiveSingularDualPlural
Firstspardhāni spardhāva spardhāma
Secondspardha spardhatam spardhata
Thirdspardhatu spardhatām spardhantu


MiddleSingularDualPlural
Firstspardhai spardhāvahai spardhāmahai
Secondspardhasva spardhethām spardhadhvam
Thirdspardhatām spardhetām spardhantām


PassiveSingularDualPlural
Firstspṛdhyai spṛdhyāvahai spṛdhyāmahai
Secondspṛdhyasva spṛdhyethām spṛdhyadhvam
Thirdspṛdhyatām spṛdhyetām spṛdhyantām


Future

ActiveSingularDualPlural
Firstspardhiṣyāmi spardhiṣyāvaḥ spardhiṣyāmaḥ
Secondspardhiṣyasi spardhiṣyathaḥ spardhiṣyatha
Thirdspardhiṣyati spardhiṣyataḥ spardhiṣyanti


MiddleSingularDualPlural
Firstspardhiṣye spardhiṣyāvahe spardhiṣyāmahe
Secondspardhiṣyase spardhiṣyethe spardhiṣyadhve
Thirdspardhiṣyate spardhiṣyete spardhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstspardhitāsmi spardhitāsvaḥ spardhitāsmaḥ
Secondspardhitāsi spardhitāsthaḥ spardhitāstha
Thirdspardhitā spardhitārau spardhitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaspardha paspṛdhiva paspṛdhima
Secondpaspardhitha paspṛdhathuḥ paspṛdha
Thirdpaspardha paspṛdhatuḥ paspṛdhuḥ


MiddleSingularDualPlural
Firstpaspṛdhe paspṛdhivahe paspṛdhimahe
Secondpaspṛdhiṣe paspṛdhāthe paspṛdhidhve
Thirdpaspṛdhe paspṛdhāte paspṛdhire


Benedictive

ActiveSingularDualPlural
Firstspṛdhyāsam spṛdhyāsva spṛdhyāsma
Secondspṛdhyāḥ spṛdhyāstam spṛdhyāsta
Thirdspṛdhyāt spṛdhyāstām spṛdhyāsuḥ

Participles

Past Passive Participle
spṛddha m. n. spṛddhā f.

Past Active Participle
spṛddhavat m. n. spṛddhavatī f.

Present Active Participle
spardhat m. n. spardhantī f.

Present Middle Participle
spardhamāna m. n. spardhamānā f.

Present Passive Participle
spṛdhyamāna m. n. spṛdhyamānā f.

Future Active Participle
spardhiṣyat m. n. spardhiṣyantī f.

Future Middle Participle
spardhiṣyamāṇa m. n. spardhiṣyamāṇā f.

Future Passive Participle
spardhitavya m. n. spardhitavyā f.

Future Passive Participle
spṛdhya m. n. spṛdhyā f.

Future Passive Participle
spardhanīya m. n. spardhanīyā f.

Perfect Active Participle
paspṛdhvas m. n. paspṛdhuṣī f.

Perfect Middle Participle
paspṛdhāna m. n. paspṛdhānā f.

Indeclinable forms

Infinitive
spardhitum

Absolutive
spṛddhvā

Absolutive
-spṛdhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria