Declension table of ?spṛdhyamānā

Deva

FeminineSingularDualPlural
Nominativespṛdhyamānā spṛdhyamāne spṛdhyamānāḥ
Vocativespṛdhyamāne spṛdhyamāne spṛdhyamānāḥ
Accusativespṛdhyamānām spṛdhyamāne spṛdhyamānāḥ
Instrumentalspṛdhyamānayā spṛdhyamānābhyām spṛdhyamānābhiḥ
Dativespṛdhyamānāyai spṛdhyamānābhyām spṛdhyamānābhyaḥ
Ablativespṛdhyamānāyāḥ spṛdhyamānābhyām spṛdhyamānābhyaḥ
Genitivespṛdhyamānāyāḥ spṛdhyamānayoḥ spṛdhyamānānām
Locativespṛdhyamānāyām spṛdhyamānayoḥ spṛdhyamānāsu

Adverb -spṛdhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria