Declension table of ?spṛdhya

Deva

NeuterSingularDualPlural
Nominativespṛdhyam spṛdhye spṛdhyāni
Vocativespṛdhya spṛdhye spṛdhyāni
Accusativespṛdhyam spṛdhye spṛdhyāni
Instrumentalspṛdhyena spṛdhyābhyām spṛdhyaiḥ
Dativespṛdhyāya spṛdhyābhyām spṛdhyebhyaḥ
Ablativespṛdhyāt spṛdhyābhyām spṛdhyebhyaḥ
Genitivespṛdhyasya spṛdhyayoḥ spṛdhyānām
Locativespṛdhye spṛdhyayoḥ spṛdhyeṣu

Compound spṛdhya -

Adverb -spṛdhyam -spṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria