Declension table of ?spṛdhya

Deva

MasculineSingularDualPlural
Nominativespṛdhyaḥ spṛdhyau spṛdhyāḥ
Vocativespṛdhya spṛdhyau spṛdhyāḥ
Accusativespṛdhyam spṛdhyau spṛdhyān
Instrumentalspṛdhyena spṛdhyābhyām spṛdhyaiḥ spṛdhyebhiḥ
Dativespṛdhyāya spṛdhyābhyām spṛdhyebhyaḥ
Ablativespṛdhyāt spṛdhyābhyām spṛdhyebhyaḥ
Genitivespṛdhyasya spṛdhyayoḥ spṛdhyānām
Locativespṛdhye spṛdhyayoḥ spṛdhyeṣu

Compound spṛdhya -

Adverb -spṛdhyam -spṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria