Declension table of ?spardhiṣyat

Deva

NeuterSingularDualPlural
Nominativespardhiṣyat spardhiṣyantī spardhiṣyatī spardhiṣyanti
Vocativespardhiṣyat spardhiṣyantī spardhiṣyatī spardhiṣyanti
Accusativespardhiṣyat spardhiṣyantī spardhiṣyatī spardhiṣyanti
Instrumentalspardhiṣyatā spardhiṣyadbhyām spardhiṣyadbhiḥ
Dativespardhiṣyate spardhiṣyadbhyām spardhiṣyadbhyaḥ
Ablativespardhiṣyataḥ spardhiṣyadbhyām spardhiṣyadbhyaḥ
Genitivespardhiṣyataḥ spardhiṣyatoḥ spardhiṣyatām
Locativespardhiṣyati spardhiṣyatoḥ spardhiṣyatsu

Adverb -spardhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria