Declension table of ?spardhantī

Deva

FeminineSingularDualPlural
Nominativespardhantī spardhantyau spardhantyaḥ
Vocativespardhanti spardhantyau spardhantyaḥ
Accusativespardhantīm spardhantyau spardhantīḥ
Instrumentalspardhantyā spardhantībhyām spardhantībhiḥ
Dativespardhantyai spardhantībhyām spardhantībhyaḥ
Ablativespardhantyāḥ spardhantībhyām spardhantībhyaḥ
Genitivespardhantyāḥ spardhantyoḥ spardhantīnām
Locativespardhantyām spardhantyoḥ spardhantīṣu

Compound spardhanti - spardhantī -

Adverb -spardhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria