Declension table of ?spardhiṣyat

Deva

MasculineSingularDualPlural
Nominativespardhiṣyan spardhiṣyantau spardhiṣyantaḥ
Vocativespardhiṣyan spardhiṣyantau spardhiṣyantaḥ
Accusativespardhiṣyantam spardhiṣyantau spardhiṣyataḥ
Instrumentalspardhiṣyatā spardhiṣyadbhyām spardhiṣyadbhiḥ
Dativespardhiṣyate spardhiṣyadbhyām spardhiṣyadbhyaḥ
Ablativespardhiṣyataḥ spardhiṣyadbhyām spardhiṣyadbhyaḥ
Genitivespardhiṣyataḥ spardhiṣyatoḥ spardhiṣyatām
Locativespardhiṣyati spardhiṣyatoḥ spardhiṣyatsu

Compound spardhiṣyat -

Adverb -spardhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria