Declension table of ?spṛddha

Deva

MasculineSingularDualPlural
Nominativespṛddhaḥ spṛddhau spṛddhāḥ
Vocativespṛddha spṛddhau spṛddhāḥ
Accusativespṛddham spṛddhau spṛddhān
Instrumentalspṛddhena spṛddhābhyām spṛddhaiḥ spṛddhebhiḥ
Dativespṛddhāya spṛddhābhyām spṛddhebhyaḥ
Ablativespṛddhāt spṛddhābhyām spṛddhebhyaḥ
Genitivespṛddhasya spṛddhayoḥ spṛddhānām
Locativespṛddhe spṛddhayoḥ spṛddheṣu

Compound spṛddha -

Adverb -spṛddham -spṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria