Declension table of ?paspṛdhuṣī

Deva

FeminineSingularDualPlural
Nominativepaspṛdhuṣī paspṛdhuṣyau paspṛdhuṣyaḥ
Vocativepaspṛdhuṣi paspṛdhuṣyau paspṛdhuṣyaḥ
Accusativepaspṛdhuṣīm paspṛdhuṣyau paspṛdhuṣīḥ
Instrumentalpaspṛdhuṣyā paspṛdhuṣībhyām paspṛdhuṣībhiḥ
Dativepaspṛdhuṣyai paspṛdhuṣībhyām paspṛdhuṣībhyaḥ
Ablativepaspṛdhuṣyāḥ paspṛdhuṣībhyām paspṛdhuṣībhyaḥ
Genitivepaspṛdhuṣyāḥ paspṛdhuṣyoḥ paspṛdhuṣīṇām
Locativepaspṛdhuṣyām paspṛdhuṣyoḥ paspṛdhuṣīṣu

Compound paspṛdhuṣi - paspṛdhuṣī -

Adverb -paspṛdhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria