Declension table of ?spṛddhavatī

Deva

FeminineSingularDualPlural
Nominativespṛddhavatī spṛddhavatyau spṛddhavatyaḥ
Vocativespṛddhavati spṛddhavatyau spṛddhavatyaḥ
Accusativespṛddhavatīm spṛddhavatyau spṛddhavatīḥ
Instrumentalspṛddhavatyā spṛddhavatībhyām spṛddhavatībhiḥ
Dativespṛddhavatyai spṛddhavatībhyām spṛddhavatībhyaḥ
Ablativespṛddhavatyāḥ spṛddhavatībhyām spṛddhavatībhyaḥ
Genitivespṛddhavatyāḥ spṛddhavatyoḥ spṛddhavatīnām
Locativespṛddhavatyām spṛddhavatyoḥ spṛddhavatīṣu

Compound spṛddhavati - spṛddhavatī -

Adverb -spṛddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria