Declension table of ?spṛddhavat

Deva

MasculineSingularDualPlural
Nominativespṛddhavān spṛddhavantau spṛddhavantaḥ
Vocativespṛddhavan spṛddhavantau spṛddhavantaḥ
Accusativespṛddhavantam spṛddhavantau spṛddhavataḥ
Instrumentalspṛddhavatā spṛddhavadbhyām spṛddhavadbhiḥ
Dativespṛddhavate spṛddhavadbhyām spṛddhavadbhyaḥ
Ablativespṛddhavataḥ spṛddhavadbhyām spṛddhavadbhyaḥ
Genitivespṛddhavataḥ spṛddhavatoḥ spṛddhavatām
Locativespṛddhavati spṛddhavatoḥ spṛddhavatsu

Compound spṛddhavat -

Adverb -spṛddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria