Declension table of ?spardhiṣyantī

Deva

FeminineSingularDualPlural
Nominativespardhiṣyantī spardhiṣyantyau spardhiṣyantyaḥ
Vocativespardhiṣyanti spardhiṣyantyau spardhiṣyantyaḥ
Accusativespardhiṣyantīm spardhiṣyantyau spardhiṣyantīḥ
Instrumentalspardhiṣyantyā spardhiṣyantībhyām spardhiṣyantībhiḥ
Dativespardhiṣyantyai spardhiṣyantībhyām spardhiṣyantībhyaḥ
Ablativespardhiṣyantyāḥ spardhiṣyantībhyām spardhiṣyantībhyaḥ
Genitivespardhiṣyantyāḥ spardhiṣyantyoḥ spardhiṣyantīnām
Locativespardhiṣyantyām spardhiṣyantyoḥ spardhiṣyantīṣu

Compound spardhiṣyanti - spardhiṣyantī -

Adverb -spardhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria