Declension table of ?spardhitavya

Deva

NeuterSingularDualPlural
Nominativespardhitavyam spardhitavye spardhitavyāni
Vocativespardhitavya spardhitavye spardhitavyāni
Accusativespardhitavyam spardhitavye spardhitavyāni
Instrumentalspardhitavyena spardhitavyābhyām spardhitavyaiḥ
Dativespardhitavyāya spardhitavyābhyām spardhitavyebhyaḥ
Ablativespardhitavyāt spardhitavyābhyām spardhitavyebhyaḥ
Genitivespardhitavyasya spardhitavyayoḥ spardhitavyānām
Locativespardhitavye spardhitavyayoḥ spardhitavyeṣu

Compound spardhitavya -

Adverb -spardhitavyam -spardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria