Declension table of ?spṛdhyamāna

Deva

MasculineSingularDualPlural
Nominativespṛdhyamānaḥ spṛdhyamānau spṛdhyamānāḥ
Vocativespṛdhyamāna spṛdhyamānau spṛdhyamānāḥ
Accusativespṛdhyamānam spṛdhyamānau spṛdhyamānān
Instrumentalspṛdhyamānena spṛdhyamānābhyām spṛdhyamānaiḥ spṛdhyamānebhiḥ
Dativespṛdhyamānāya spṛdhyamānābhyām spṛdhyamānebhyaḥ
Ablativespṛdhyamānāt spṛdhyamānābhyām spṛdhyamānebhyaḥ
Genitivespṛdhyamānasya spṛdhyamānayoḥ spṛdhyamānānām
Locativespṛdhyamāne spṛdhyamānayoḥ spṛdhyamāneṣu

Compound spṛdhyamāna -

Adverb -spṛdhyamānam -spṛdhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria