Declension table of ?spardhitavya

Deva

MasculineSingularDualPlural
Nominativespardhitavyaḥ spardhitavyau spardhitavyāḥ
Vocativespardhitavya spardhitavyau spardhitavyāḥ
Accusativespardhitavyam spardhitavyau spardhitavyān
Instrumentalspardhitavyena spardhitavyābhyām spardhitavyaiḥ spardhitavyebhiḥ
Dativespardhitavyāya spardhitavyābhyām spardhitavyebhyaḥ
Ablativespardhitavyāt spardhitavyābhyām spardhitavyebhyaḥ
Genitivespardhitavyasya spardhitavyayoḥ spardhitavyānām
Locativespardhitavye spardhitavyayoḥ spardhitavyeṣu

Compound spardhitavya -

Adverb -spardhitavyam -spardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria