Conjugation tables of ?smiṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsmeṭayāmi smeṭayāvaḥ smeṭayāmaḥ
Secondsmeṭayasi smeṭayathaḥ smeṭayatha
Thirdsmeṭayati smeṭayataḥ smeṭayanti


MiddleSingularDualPlural
Firstsmeṭaye smeṭayāvahe smeṭayāmahe
Secondsmeṭayase smeṭayethe smeṭayadhve
Thirdsmeṭayate smeṭayete smeṭayante


PassiveSingularDualPlural
Firstsmeṭye smeṭyāvahe smeṭyāmahe
Secondsmeṭyase smeṭyethe smeṭyadhve
Thirdsmeṭyate smeṭyete smeṭyante


Imperfect

ActiveSingularDualPlural
Firstasmeṭayam asmeṭayāva asmeṭayāma
Secondasmeṭayaḥ asmeṭayatam asmeṭayata
Thirdasmeṭayat asmeṭayatām asmeṭayan


MiddleSingularDualPlural
Firstasmeṭaye asmeṭayāvahi asmeṭayāmahi
Secondasmeṭayathāḥ asmeṭayethām asmeṭayadhvam
Thirdasmeṭayata asmeṭayetām asmeṭayanta


PassiveSingularDualPlural
Firstasmeṭye asmeṭyāvahi asmeṭyāmahi
Secondasmeṭyathāḥ asmeṭyethām asmeṭyadhvam
Thirdasmeṭyata asmeṭyetām asmeṭyanta


Optative

ActiveSingularDualPlural
Firstsmeṭayeyam smeṭayeva smeṭayema
Secondsmeṭayeḥ smeṭayetam smeṭayeta
Thirdsmeṭayet smeṭayetām smeṭayeyuḥ


MiddleSingularDualPlural
Firstsmeṭayeya smeṭayevahi smeṭayemahi
Secondsmeṭayethāḥ smeṭayeyāthām smeṭayedhvam
Thirdsmeṭayeta smeṭayeyātām smeṭayeran


PassiveSingularDualPlural
Firstsmeṭyeya smeṭyevahi smeṭyemahi
Secondsmeṭyethāḥ smeṭyeyāthām smeṭyedhvam
Thirdsmeṭyeta smeṭyeyātām smeṭyeran


Imperative

ActiveSingularDualPlural
Firstsmeṭayāni smeṭayāva smeṭayāma
Secondsmeṭaya smeṭayatam smeṭayata
Thirdsmeṭayatu smeṭayatām smeṭayantu


MiddleSingularDualPlural
Firstsmeṭayai smeṭayāvahai smeṭayāmahai
Secondsmeṭayasva smeṭayethām smeṭayadhvam
Thirdsmeṭayatām smeṭayetām smeṭayantām


PassiveSingularDualPlural
Firstsmeṭyai smeṭyāvahai smeṭyāmahai
Secondsmeṭyasva smeṭyethām smeṭyadhvam
Thirdsmeṭyatām smeṭyetām smeṭyantām


Future

ActiveSingularDualPlural
Firstsmeṭayiṣyāmi smeṭayiṣyāvaḥ smeṭayiṣyāmaḥ
Secondsmeṭayiṣyasi smeṭayiṣyathaḥ smeṭayiṣyatha
Thirdsmeṭayiṣyati smeṭayiṣyataḥ smeṭayiṣyanti


MiddleSingularDualPlural
Firstsmeṭayiṣye smeṭayiṣyāvahe smeṭayiṣyāmahe
Secondsmeṭayiṣyase smeṭayiṣyethe smeṭayiṣyadhve
Thirdsmeṭayiṣyate smeṭayiṣyete smeṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsmeṭayitāsmi smeṭayitāsvaḥ smeṭayitāsmaḥ
Secondsmeṭayitāsi smeṭayitāsthaḥ smeṭayitāstha
Thirdsmeṭayitā smeṭayitārau smeṭayitāraḥ

Participles

Past Passive Participle
smeṭita m. n. smeṭitā f.

Past Active Participle
smeṭitavat m. n. smeṭitavatī f.

Present Active Participle
smeṭayat m. n. smeṭayantī f.

Present Middle Participle
smeṭayamāna m. n. smeṭayamānā f.

Present Passive Participle
smeṭyamāna m. n. smeṭyamānā f.

Future Active Participle
smeṭayiṣyat m. n. smeṭayiṣyantī f.

Future Middle Participle
smeṭayiṣyamāṇa m. n. smeṭayiṣyamāṇā f.

Future Passive Participle
smeṭayitavya m. n. smeṭayitavyā f.

Future Passive Participle
smeṭya m. n. smeṭyā f.

Future Passive Participle
smeṭanīya m. n. smeṭanīyā f.

Indeclinable forms

Infinitive
smeṭayitum

Absolutive
smeṭayitvā

Absolutive
-smeṭayya

Periphrastic Perfect
smeṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria