Declension table of ?smeṭyamāna

Deva

NeuterSingularDualPlural
Nominativesmeṭyamānam smeṭyamāne smeṭyamānāni
Vocativesmeṭyamāna smeṭyamāne smeṭyamānāni
Accusativesmeṭyamānam smeṭyamāne smeṭyamānāni
Instrumentalsmeṭyamānena smeṭyamānābhyām smeṭyamānaiḥ
Dativesmeṭyamānāya smeṭyamānābhyām smeṭyamānebhyaḥ
Ablativesmeṭyamānāt smeṭyamānābhyām smeṭyamānebhyaḥ
Genitivesmeṭyamānasya smeṭyamānayoḥ smeṭyamānānām
Locativesmeṭyamāne smeṭyamānayoḥ smeṭyamāneṣu

Compound smeṭyamāna -

Adverb -smeṭyamānam -smeṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria