Declension table of ?smeṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesmeṭayiṣyantī smeṭayiṣyantyau smeṭayiṣyantyaḥ
Vocativesmeṭayiṣyanti smeṭayiṣyantyau smeṭayiṣyantyaḥ
Accusativesmeṭayiṣyantīm smeṭayiṣyantyau smeṭayiṣyantīḥ
Instrumentalsmeṭayiṣyantyā smeṭayiṣyantībhyām smeṭayiṣyantībhiḥ
Dativesmeṭayiṣyantyai smeṭayiṣyantībhyām smeṭayiṣyantībhyaḥ
Ablativesmeṭayiṣyantyāḥ smeṭayiṣyantībhyām smeṭayiṣyantībhyaḥ
Genitivesmeṭayiṣyantyāḥ smeṭayiṣyantyoḥ smeṭayiṣyantīnām
Locativesmeṭayiṣyantyām smeṭayiṣyantyoḥ smeṭayiṣyantīṣu

Compound smeṭayiṣyanti - smeṭayiṣyantī -

Adverb -smeṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria