Declension table of ?smeṭitavat

Deva

MasculineSingularDualPlural
Nominativesmeṭitavān smeṭitavantau smeṭitavantaḥ
Vocativesmeṭitavan smeṭitavantau smeṭitavantaḥ
Accusativesmeṭitavantam smeṭitavantau smeṭitavataḥ
Instrumentalsmeṭitavatā smeṭitavadbhyām smeṭitavadbhiḥ
Dativesmeṭitavate smeṭitavadbhyām smeṭitavadbhyaḥ
Ablativesmeṭitavataḥ smeṭitavadbhyām smeṭitavadbhyaḥ
Genitivesmeṭitavataḥ smeṭitavatoḥ smeṭitavatām
Locativesmeṭitavati smeṭitavatoḥ smeṭitavatsu

Compound smeṭitavat -

Adverb -smeṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria