Declension table of ?smeṭyamāna

Deva

MasculineSingularDualPlural
Nominativesmeṭyamānaḥ smeṭyamānau smeṭyamānāḥ
Vocativesmeṭyamāna smeṭyamānau smeṭyamānāḥ
Accusativesmeṭyamānam smeṭyamānau smeṭyamānān
Instrumentalsmeṭyamānena smeṭyamānābhyām smeṭyamānaiḥ smeṭyamānebhiḥ
Dativesmeṭyamānāya smeṭyamānābhyām smeṭyamānebhyaḥ
Ablativesmeṭyamānāt smeṭyamānābhyām smeṭyamānebhyaḥ
Genitivesmeṭyamānasya smeṭyamānayoḥ smeṭyamānānām
Locativesmeṭyamāne smeṭyamānayoḥ smeṭyamāneṣu

Compound smeṭyamāna -

Adverb -smeṭyamānam -smeṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria