Declension table of ?smeṭita

Deva

MasculineSingularDualPlural
Nominativesmeṭitaḥ smeṭitau smeṭitāḥ
Vocativesmeṭita smeṭitau smeṭitāḥ
Accusativesmeṭitam smeṭitau smeṭitān
Instrumentalsmeṭitena smeṭitābhyām smeṭitaiḥ smeṭitebhiḥ
Dativesmeṭitāya smeṭitābhyām smeṭitebhyaḥ
Ablativesmeṭitāt smeṭitābhyām smeṭitebhyaḥ
Genitivesmeṭitasya smeṭitayoḥ smeṭitānām
Locativesmeṭite smeṭitayoḥ smeṭiteṣu

Compound smeṭita -

Adverb -smeṭitam -smeṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria