Declension table of ?smeṭya

Deva

NeuterSingularDualPlural
Nominativesmeṭyam smeṭye smeṭyāni
Vocativesmeṭya smeṭye smeṭyāni
Accusativesmeṭyam smeṭye smeṭyāni
Instrumentalsmeṭyena smeṭyābhyām smeṭyaiḥ
Dativesmeṭyāya smeṭyābhyām smeṭyebhyaḥ
Ablativesmeṭyāt smeṭyābhyām smeṭyebhyaḥ
Genitivesmeṭyasya smeṭyayoḥ smeṭyānām
Locativesmeṭye smeṭyayoḥ smeṭyeṣu

Compound smeṭya -

Adverb -smeṭyam -smeṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria