Declension table of ?smeṭayamāna

Deva

MasculineSingularDualPlural
Nominativesmeṭayamānaḥ smeṭayamānau smeṭayamānāḥ
Vocativesmeṭayamāna smeṭayamānau smeṭayamānāḥ
Accusativesmeṭayamānam smeṭayamānau smeṭayamānān
Instrumentalsmeṭayamānena smeṭayamānābhyām smeṭayamānaiḥ smeṭayamānebhiḥ
Dativesmeṭayamānāya smeṭayamānābhyām smeṭayamānebhyaḥ
Ablativesmeṭayamānāt smeṭayamānābhyām smeṭayamānebhyaḥ
Genitivesmeṭayamānasya smeṭayamānayoḥ smeṭayamānānām
Locativesmeṭayamāne smeṭayamānayoḥ smeṭayamāneṣu

Compound smeṭayamāna -

Adverb -smeṭayamānam -smeṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria