Declension table of ?smeṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesmeṭayiṣyamāṇaḥ smeṭayiṣyamāṇau smeṭayiṣyamāṇāḥ
Vocativesmeṭayiṣyamāṇa smeṭayiṣyamāṇau smeṭayiṣyamāṇāḥ
Accusativesmeṭayiṣyamāṇam smeṭayiṣyamāṇau smeṭayiṣyamāṇān
Instrumentalsmeṭayiṣyamāṇena smeṭayiṣyamāṇābhyām smeṭayiṣyamāṇaiḥ smeṭayiṣyamāṇebhiḥ
Dativesmeṭayiṣyamāṇāya smeṭayiṣyamāṇābhyām smeṭayiṣyamāṇebhyaḥ
Ablativesmeṭayiṣyamāṇāt smeṭayiṣyamāṇābhyām smeṭayiṣyamāṇebhyaḥ
Genitivesmeṭayiṣyamāṇasya smeṭayiṣyamāṇayoḥ smeṭayiṣyamāṇānām
Locativesmeṭayiṣyamāṇe smeṭayiṣyamāṇayoḥ smeṭayiṣyamāṇeṣu

Compound smeṭayiṣyamāṇa -

Adverb -smeṭayiṣyamāṇam -smeṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria