Declension table of ?smeṭayamāna

Deva

NeuterSingularDualPlural
Nominativesmeṭayamānam smeṭayamāne smeṭayamānāni
Vocativesmeṭayamāna smeṭayamāne smeṭayamānāni
Accusativesmeṭayamānam smeṭayamāne smeṭayamānāni
Instrumentalsmeṭayamānena smeṭayamānābhyām smeṭayamānaiḥ
Dativesmeṭayamānāya smeṭayamānābhyām smeṭayamānebhyaḥ
Ablativesmeṭayamānāt smeṭayamānābhyām smeṭayamānebhyaḥ
Genitivesmeṭayamānasya smeṭayamānayoḥ smeṭayamānānām
Locativesmeṭayamāne smeṭayamānayoḥ smeṭayamāneṣu

Compound smeṭayamāna -

Adverb -smeṭayamānam -smeṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria