Declension table of ?smeṭitā

Deva

FeminineSingularDualPlural
Nominativesmeṭitā smeṭite smeṭitāḥ
Vocativesmeṭite smeṭite smeṭitāḥ
Accusativesmeṭitām smeṭite smeṭitāḥ
Instrumentalsmeṭitayā smeṭitābhyām smeṭitābhiḥ
Dativesmeṭitāyai smeṭitābhyām smeṭitābhyaḥ
Ablativesmeṭitāyāḥ smeṭitābhyām smeṭitābhyaḥ
Genitivesmeṭitāyāḥ smeṭitayoḥ smeṭitānām
Locativesmeṭitāyām smeṭitayoḥ smeṭitāsu

Adverb -smeṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria