Declension table of ?smeṭayantī

Deva

FeminineSingularDualPlural
Nominativesmeṭayantī smeṭayantyau smeṭayantyaḥ
Vocativesmeṭayanti smeṭayantyau smeṭayantyaḥ
Accusativesmeṭayantīm smeṭayantyau smeṭayantīḥ
Instrumentalsmeṭayantyā smeṭayantībhyām smeṭayantībhiḥ
Dativesmeṭayantyai smeṭayantībhyām smeṭayantībhyaḥ
Ablativesmeṭayantyāḥ smeṭayantībhyām smeṭayantībhyaḥ
Genitivesmeṭayantyāḥ smeṭayantyoḥ smeṭayantīnām
Locativesmeṭayantyām smeṭayantyoḥ smeṭayantīṣu

Compound smeṭayanti - smeṭayantī -

Adverb -smeṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria