Declension table of ?smeṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesmeṭayiṣyamāṇā smeṭayiṣyamāṇe smeṭayiṣyamāṇāḥ
Vocativesmeṭayiṣyamāṇe smeṭayiṣyamāṇe smeṭayiṣyamāṇāḥ
Accusativesmeṭayiṣyamāṇām smeṭayiṣyamāṇe smeṭayiṣyamāṇāḥ
Instrumentalsmeṭayiṣyamāṇayā smeṭayiṣyamāṇābhyām smeṭayiṣyamāṇābhiḥ
Dativesmeṭayiṣyamāṇāyai smeṭayiṣyamāṇābhyām smeṭayiṣyamāṇābhyaḥ
Ablativesmeṭayiṣyamāṇāyāḥ smeṭayiṣyamāṇābhyām smeṭayiṣyamāṇābhyaḥ
Genitivesmeṭayiṣyamāṇāyāḥ smeṭayiṣyamāṇayoḥ smeṭayiṣyamāṇānām
Locativesmeṭayiṣyamāṇāyām smeṭayiṣyamāṇayoḥ smeṭayiṣyamāṇāsu

Adverb -smeṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria