Declension table of ?smeṭita

Deva

NeuterSingularDualPlural
Nominativesmeṭitam smeṭite smeṭitāni
Vocativesmeṭita smeṭite smeṭitāni
Accusativesmeṭitam smeṭite smeṭitāni
Instrumentalsmeṭitena smeṭitābhyām smeṭitaiḥ
Dativesmeṭitāya smeṭitābhyām smeṭitebhyaḥ
Ablativesmeṭitāt smeṭitābhyām smeṭitebhyaḥ
Genitivesmeṭitasya smeṭitayoḥ smeṭitānām
Locativesmeṭite smeṭitayoḥ smeṭiteṣu

Compound smeṭita -

Adverb -smeṭitam -smeṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria