Declension table of ?smeṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativesmeṭayiṣyat smeṭayiṣyantī smeṭayiṣyatī smeṭayiṣyanti
Vocativesmeṭayiṣyat smeṭayiṣyantī smeṭayiṣyatī smeṭayiṣyanti
Accusativesmeṭayiṣyat smeṭayiṣyantī smeṭayiṣyatī smeṭayiṣyanti
Instrumentalsmeṭayiṣyatā smeṭayiṣyadbhyām smeṭayiṣyadbhiḥ
Dativesmeṭayiṣyate smeṭayiṣyadbhyām smeṭayiṣyadbhyaḥ
Ablativesmeṭayiṣyataḥ smeṭayiṣyadbhyām smeṭayiṣyadbhyaḥ
Genitivesmeṭayiṣyataḥ smeṭayiṣyatoḥ smeṭayiṣyatām
Locativesmeṭayiṣyati smeṭayiṣyatoḥ smeṭayiṣyatsu

Adverb -smeṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria