Conjugation tables of ?ribh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrebhāmi rebhāvaḥ rebhāmaḥ
Secondrebhasi rebhathaḥ rebhatha
Thirdrebhati rebhataḥ rebhanti


MiddleSingularDualPlural
Firstrebhe rebhāvahe rebhāmahe
Secondrebhase rebhethe rebhadhve
Thirdrebhate rebhete rebhante


PassiveSingularDualPlural
Firstribhye ribhyāvahe ribhyāmahe
Secondribhyase ribhyethe ribhyadhve
Thirdribhyate ribhyete ribhyante


Imperfect

ActiveSingularDualPlural
Firstarebham arebhāva arebhāma
Secondarebhaḥ arebhatam arebhata
Thirdarebhat arebhatām arebhan


MiddleSingularDualPlural
Firstarebhe arebhāvahi arebhāmahi
Secondarebhathāḥ arebhethām arebhadhvam
Thirdarebhata arebhetām arebhanta


PassiveSingularDualPlural
Firstaribhye aribhyāvahi aribhyāmahi
Secondaribhyathāḥ aribhyethām aribhyadhvam
Thirdaribhyata aribhyetām aribhyanta


Optative

ActiveSingularDualPlural
Firstrebheyam rebheva rebhema
Secondrebheḥ rebhetam rebheta
Thirdrebhet rebhetām rebheyuḥ


MiddleSingularDualPlural
Firstrebheya rebhevahi rebhemahi
Secondrebhethāḥ rebheyāthām rebhedhvam
Thirdrebheta rebheyātām rebheran


PassiveSingularDualPlural
Firstribhyeya ribhyevahi ribhyemahi
Secondribhyethāḥ ribhyeyāthām ribhyedhvam
Thirdribhyeta ribhyeyātām ribhyeran


Imperative

ActiveSingularDualPlural
Firstrebhāṇi rebhāva rebhāma
Secondrebha rebhatam rebhata
Thirdrebhatu rebhatām rebhantu


MiddleSingularDualPlural
Firstrebhai rebhāvahai rebhāmahai
Secondrebhasva rebhethām rebhadhvam
Thirdrebhatām rebhetām rebhantām


PassiveSingularDualPlural
Firstribhyai ribhyāvahai ribhyāmahai
Secondribhyasva ribhyethām ribhyadhvam
Thirdribhyatām ribhyetām ribhyantām


Future

ActiveSingularDualPlural
Firstrebhiṣyāmi rebhiṣyāvaḥ rebhiṣyāmaḥ
Secondrebhiṣyasi rebhiṣyathaḥ rebhiṣyatha
Thirdrebhiṣyati rebhiṣyataḥ rebhiṣyanti


MiddleSingularDualPlural
Firstrebhiṣye rebhiṣyāvahe rebhiṣyāmahe
Secondrebhiṣyase rebhiṣyethe rebhiṣyadhve
Thirdrebhiṣyate rebhiṣyete rebhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrebhitāsmi rebhitāsvaḥ rebhitāsmaḥ
Secondrebhitāsi rebhitāsthaḥ rebhitāstha
Thirdrebhitā rebhitārau rebhitāraḥ


Perfect

ActiveSingularDualPlural
Firstrirebha riribhiva riribhima
Secondrirebhitha riribhathuḥ riribha
Thirdrirebha riribhatuḥ riribhuḥ


MiddleSingularDualPlural
Firstriribhe riribhivahe riribhimahe
Secondriribhiṣe riribhāthe riribhidhve
Thirdriribhe riribhāte riribhire


Benedictive

ActiveSingularDualPlural
Firstribhyāsam ribhyāsva ribhyāsma
Secondribhyāḥ ribhyāstam ribhyāsta
Thirdribhyāt ribhyāstām ribhyāsuḥ

Participles

Past Passive Participle
ribdha m. n. ribdhā f.

Past Active Participle
ribdhavat m. n. ribdhavatī f.

Present Active Participle
rebhat m. n. rebhantī f.

Present Middle Participle
rebhamāṇa m. n. rebhamāṇā f.

Present Passive Participle
ribhyamāṇa m. n. ribhyamāṇā f.

Future Active Participle
rebhiṣyat m. n. rebhiṣyantī f.

Future Middle Participle
rebhiṣyamāṇa m. n. rebhiṣyamāṇā f.

Future Passive Participle
rebhitavya m. n. rebhitavyā f.

Future Passive Participle
rebhya m. n. rebhyā f.

Future Passive Participle
rebhaṇīya m. n. rebhaṇīyā f.

Perfect Active Participle
riribhvas m. n. riribhuṣī f.

Perfect Middle Participle
riribhāṇa m. n. riribhāṇā f.

Indeclinable forms

Infinitive
rebhitum

Absolutive
ribdhvā

Absolutive
-ribhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria