Declension table of ?rebhitavya

Deva

NeuterSingularDualPlural
Nominativerebhitavyam rebhitavye rebhitavyāni
Vocativerebhitavya rebhitavye rebhitavyāni
Accusativerebhitavyam rebhitavye rebhitavyāni
Instrumentalrebhitavyena rebhitavyābhyām rebhitavyaiḥ
Dativerebhitavyāya rebhitavyābhyām rebhitavyebhyaḥ
Ablativerebhitavyāt rebhitavyābhyām rebhitavyebhyaḥ
Genitiverebhitavyasya rebhitavyayoḥ rebhitavyānām
Locativerebhitavye rebhitavyayoḥ rebhitavyeṣu

Compound rebhitavya -

Adverb -rebhitavyam -rebhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria