Declension table of ?ribhyamāṇa

Deva

NeuterSingularDualPlural
Nominativeribhyamāṇam ribhyamāṇe ribhyamāṇāni
Vocativeribhyamāṇa ribhyamāṇe ribhyamāṇāni
Accusativeribhyamāṇam ribhyamāṇe ribhyamāṇāni
Instrumentalribhyamāṇena ribhyamāṇābhyām ribhyamāṇaiḥ
Dativeribhyamāṇāya ribhyamāṇābhyām ribhyamāṇebhyaḥ
Ablativeribhyamāṇāt ribhyamāṇābhyām ribhyamāṇebhyaḥ
Genitiveribhyamāṇasya ribhyamāṇayoḥ ribhyamāṇānām
Locativeribhyamāṇe ribhyamāṇayoḥ ribhyamāṇeṣu

Compound ribhyamāṇa -

Adverb -ribhyamāṇam -ribhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria